B 721-2 Vaiśākhamāhātmya

Manuscript culture infobox

Filmed in: B 721/2
Title: Vaiśākhamāhātmya
Dimensions: 20.1 x 9.8 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/96
Remarks:



Reel No. B 721/2

Inventory No. 28712

Title * Vratavyākhyānasamuccaya

Remarks

Author Gālava

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State incomplete

Size 28.0 x 11.0 cm

Binding Hole(s)

Folios 33

Lines per Page

Foliation 9-10

Scribe

Date of Copying figures in both margins of the verso; Marginal Title : La. Mā.

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5673


Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||


gālava uvāca || ||


āsīt kolāpure kolākhyo dānavottamaḥ ||

gayākhyo lavaṇākhyaś ca kaniṣṭhau tasya bhrātarau ||

etābhyāṃ sahakolākhya tapas tape suduṣkaraṃ ||

narmadātiram āsādya divyaṃ varṣasahasrakaṃ ||

tato devaḥ śūlapāṇiḥ saṃtuṣṭaḥ prāha pārvvatīṃ ||

gacha devi varaṃ dātuṃ kolāya narmadātaṭe ||

tato devī mahāgaurī prāpya kolasamīpataḥ ||

uvāca vacanaṃ tasya bhrātṛbhyāṃ saha tiṣṭhataḥ || (fol. 1v1-5)



«End»


vratarājam idaṃ loke pravṛtyarthaṃ dayālunā ||


ye ca śṛṇvanti satataṃ bhāṣyamānaṃ narottamāḥ ||


te putrapautrasaṃyuktāḥ sukhaṃ tiṣṭhantu sarvadā ||


sarvatīrtheṣu sasmātas tena devāḥ pratiṣṭhitāḥ ||


pitaras tarpitās tena yaś carai vratam uttamaṃ ||


dhārmikostu mahīpālaḥ prajā santu nirāmayāḥ ||


mahīmṛddhiśasyāstu kāle vardhantu dāridāḥ || (fol. 33v7-10)


«Colophon»


|| iti śrīgālavakṛte mahālakṣmīmāhātmye vratavyākhyāna samuccaye


ṣoḍaso ʼdhyāyaḥ samāptaḥ || || ❁ || ||❁ || || || || || 6 || || || || ||❁ || || ||


(fol. 33v10-11)


Microfilm Details

Reel No. B 721/2

Date of Filming

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 10-07-2014

Bibliography