B 721-2 Vaiśākhamāhātmya
Manuscript culture infobox
Filmed in: B 721/2
Title: Vaiśākhamāhātmya
Dimensions: 20.1 x 9.8 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/96
Remarks:
Reel No. B 721/2
Inventory No. 28712
Title * Vratavyākhyānasamuccaya
Remarks
Author Gālava
Subject Māhātymya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State incomplete
Size 28.0 x 11.0 cm
Binding Hole(s)
Folios 33
Lines per Page
Foliation 9-10
Scribe
Date of Copying figures in both margins of the verso; Marginal Title : La. Mā.
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/5673
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ || ||
gālava uvāca || ||
āsīt kolāpure kolākhyo dānavottamaḥ ||
gayākhyo lavaṇākhyaś ca kaniṣṭhau tasya bhrātarau ||
etābhyāṃ sahakolākhya tapas tape suduṣkaraṃ ||
narmadātiram āsādya divyaṃ varṣasahasrakaṃ ||
tato devaḥ śūlapāṇiḥ saṃtuṣṭaḥ prāha pārvvatīṃ ||
gacha devi varaṃ dātuṃ kolāya narmadātaṭe ||
tato devī mahāgaurī prāpya kolasamīpataḥ ||
uvāca vacanaṃ tasya bhrātṛbhyāṃ saha tiṣṭhataḥ || (fol. 1v1-5)
«End»
vratarājam idaṃ loke pravṛtyarthaṃ dayālunā ||
ye ca śṛṇvanti satataṃ bhāṣyamānaṃ narottamāḥ ||
te putrapautrasaṃyuktāḥ sukhaṃ tiṣṭhantu sarvadā ||
sarvatīrtheṣu sasmātas tena devāḥ pratiṣṭhitāḥ ||
pitaras tarpitās tena yaś carai vratam uttamaṃ ||
dhārmikostu mahīpālaḥ prajā santu nirāmayāḥ ||
mahīmṛddhiśasyāstu kāle vardhantu dāridāḥ || (fol. 33v7-10)
«Colophon»
|| iti śrīgālavakṛte mahālakṣmīmāhātmye vratavyākhyāna samuccaye
ṣoḍaso ʼdhyāyaḥ samāptaḥ || || ❁ || ||❁ || || || || || 6 || || || || ||❁ || || ||
(fol. 33v10-11)
Microfilm Details
Reel No. B 721/2
Date of Filming
Exposures 33
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RA
Date 10-07-2014
Bibliography